B 64-7 Bhagavadgītā

Template:IP

Manuscript culture infobox

Filmed in: B 64/7
Title: Bhagavadgītā
Dimensions: 30 x 12 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/42
Remarks:

Reel No. B 64/7

Inventory No. 39132

Title Bhagavadgῑtā

Remarks

Author

Subject Vedānta

Language Sanskrit / Hindi

Manuscript Details

Script Devanagari

Material paper T

State complete

Size 30.0 x 12.0 cm

Binding Hole

Folios 33

Lines per Folio 10

Foliation X

marginal title

Place of Deposit NAK

Accession No. 3/42

Manuscript Features

Excerpts

Beginning

śrīrāmāya namaḥ || dhṛtarāṣṭra uvāca ||

dharmakṣetra kurukṣetrame mile yudhyake sāja ||
sajayamo suta pāṃḍavani kīhne kaise kāja || 1 ||

saṃjaya uvāca ||

pāṃḍava śayanāvyūha laṣI durjodhana ḍhiga āe ||
ācāraja guru droṇa bole kaise bhāe || 2 ||

pāṃḍava śayanāmratīvaṭī ācāraja tuṃ deṣI dhṛṭadumna tu
(asiṣyane) vyūha racyo jo viśeṣI || 3 || (exp. 1a:1–3)

End

yogeśvaraśrīkṛṣnajū arjuna hai tā ṭhāre ||
tahā vijaya aru kīrtti hai aṣṭa saṃpadā soi || 78 ||

yaha gītā adbhūta tarani śrīmuṣa kiyo vaṣāna ||
vāravāra niradhāra kariyā ra bhaktiko jñāna || 79 ||

bhaktavaśya śrī kṛṣṇajū yaha kīhno niradhāra ||
karai bhakta ichā savai ihai vedako sāra || 80 || (exp. 33b7–10)

Colophon

|| iti śrībhagavadgītāsupaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde mokṣasayāsayogo nāma aṣṭādaśodhyāyaḥ samāptaḥ ||    || śubhamastu sarvadā || ❁ ||    || (exp. 33b10–11)

Microfilm Details

Reel No. B 64/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 18-3-2004